Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इङ्खितव्य (Samskrit Shabdroop - इङ्खितव्य)

इङ्खितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइङ्खितव्यःइङ्खितव्यौइङ्खितव्याः
द्वितीया (to)इङ्खितव्यम्इङ्खितव्यौइङ्खितव्यान्
तृतीया (by/with/through)इङ्खितव्येनइङ्खितव्याभ्याम्इङ्खितव्यैः
चतुर्थी (to/for)इङ्खितव्यायइङ्खितव्याभ्याम्इङ्खितव्येभ्यः
पञ्चमी (from)इङ्खितव्यात् / इङ्खितव्याद्इङ्खितव्याभ्याम्इङ्खितव्येभ्यः
षष्ठी (of/'s)इङ्खितव्यस्यइङ्खितव्ययोःइङ्खितव्यानाम्
सप्तमी (in/on/at/among)इङ्खितव्येइङ्खितव्ययोःइङ्खितव्येषु
सम्बोधनम् (O!)हे इङ्खितव्य !हे इङ्खितव्यौ !हे इङ्खितव्याः !