Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इङ्ख (Samskrit Shabdroop - इङ्ख)

इङ्ख

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइङ्खःइङ्खौइङ्खाः
द्वितीया (to)इङ्खम्इङ्खौइङ्खान्
तृतीया (by/with/through)इङ्खेनइङ्खाभ्याम्इङ्खैः
चतुर्थी (to/for)इङ्खायइङ्खाभ्याम्इङ्खेभ्यः
पञ्चमी (from)इङ्खात् / इङ्खाद्इङ्खाभ्याम्इङ्खेभ्यः
षष्ठी (of/'s)इङ्खस्यइङ्खयोःइङ्खानाम्
सप्तमी (in/on/at/among)इङ्खेइङ्खयोःइङ्खेषु
सम्बोधनम् (O!)हे इङ्ख !हे इङ्खौ !हे इङ्खाः !