Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इखित (Samskrit Shabdroop - इखित)

इखित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइखितःइखितौइखिताः
द्वितीया (to)इखितम्इखितौइखितान्
तृतीया (by/with/through)इखितेनइखिताभ्याम्इखितैः
चतुर्थी (to/for)इखितायइखिताभ्याम्इखितेभ्यः
पञ्चमी (from)इखितात् / इखिताद्इखिताभ्याम्इखितेभ्यः
षष्ठी (of/'s)इखितस्यइखितयोःइखितानाम्
सप्तमी (in/on/at/among)इखितेइखितयोःइखितेषु
सम्बोधनम् (O!)हे इखित !हे इखितौ !हे इखिताः !