Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इट (Samskrit Shabdroop - इट)

इट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइटःइटौइटाः
द्वितीया (to)इटम्इटौइटान्
तृतीया (by/with/through)इटेनइटाभ्याम्इटैः
चतुर्थी (to/for)इटायइटाभ्याम्इटेभ्यः
पञ्चमी (from)इटात् / इटाद्इटाभ्याम्इटेभ्यः
षष्ठी (of/'s)इटस्यइटयोःइटानाम्
सप्तमी (in/on/at/among)इटेइटयोःइटेषु
सम्बोधनम् (O!)हे इट !हे इटौ !हे इटाः !