संस्कृत शब्दरूप - इज्य (Samskrit Shabdroop - इज्य)
इज्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | इज्यः | इज्यौ | इज्याः |
द्वितीया (to) | इज्यम् | इज्यौ | इज्यान् |
तृतीया (by/with/through) | इज्येन | इज्याभ्याम् | इज्यैः |
चतुर्थी (to/for) | इज्याय | इज्याभ्याम् | इज्येभ्यः |
पञ्चमी (from) | इज्यात् / इज्याद् | इज्याभ्याम् | इज्येभ्यः |
षष्ठी (of/'s) | इज्यस्य | इज्ययोः | इज्यानाम् |
सप्तमी (in/on/at/among) | इज्ये | इज्ययोः | इज्येषु |
सम्बोधनम् (O!) | हे इज्य ! | हे इज्यौ ! | हे इज्याः ! |