Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इज्य (Samskrit Shabdroop - इज्य)

इज्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइज्यःइज्यौइज्याः
द्वितीया (to)इज्यम्इज्यौइज्यान्
तृतीया (by/with/through)इज्येनइज्याभ्याम्इज्यैः
चतुर्थी (to/for)इज्यायइज्याभ्याम्इज्येभ्यः
पञ्चमी (from)इज्यात् / इज्याद्इज्याभ्याम्इज्येभ्यः
षष्ठी (of/'s)इज्यस्यइज्ययोःइज्यानाम्
सप्तमी (in/on/at/among)इज्येइज्ययोःइज्येषु
सम्बोधनम् (O!)हे इज्य !हे इज्यौ !हे इज्याः !