#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - इटित (Samskrit Shabdroop - इटित)

इटित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

इटितः

इटितौ

इटिताः

द्वितीया

इटितम्

इटितौ

इटितान्

तृतीया

इटितेन

इटिताभ्याम्

इटितैः

चतुर्थी

इटिताय

इटिताभ्याम्

इटितेभ्यः

पञ्चमी

इटितात् / इटिताद्

इटिताभ्याम्

इटितेभ्यः

षष्ठी

इटितस्य

इटितयोः

इटितानाम्

सप्तमी

इटिते

इटितयोः

इटितेषु

सम्बोधनम्

हे इटित !

हे इटितौ !

हे इटिताः !