संस्कृत शब्दरूप - अन्यतर (Samskrit Shabdroop - अन्यतर)
अन्यतर
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अन्यतरः | अन्यतरौ | अन्यतरे |
द्वितीया (to) | अन्यतरम् | अन्यतरौ | अन्यतरान् |
तृतीया (by/with/through) | अन्यतरेण | अन्यतराभ्याम् | अन्यतरैः |
चतुर्थी (to/for) | अन्यतरस्मै | अन्यतराभ्याम् | अन्यतरेभ्यः |
पञ्चमी (from) | अन्यतरस्मात् / अन्यतरस्माद् | अन्यतराभ्याम् | अन्यतरेभ्यः |
षष्ठी (of/'s) | अन्यतरस्य | अन्यतरयोः | अन्यतरेषाम् |
सप्तमी (in/on/at/among) | अन्यतरस्मिन् | अन्यतरयोः | अन्यतरेषु |
सम्बोधनम् (O!) | हे अन्यतर ! | हे अन्यतरौ ! | हे अन्यतरे ! |