Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्यतर (Samskrit Shabdroop - अन्यतर)

अन्यतर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्यतरः अन्यतरौ अन्यतरे
द्वितीया (to)अन्यतरम् अन्यतरौ अन्यतरान्
तृतीया (by/with/through)अन्यतरेण अन्यतराभ्याम् अन्यतरैः
चतुर्थी (to/for)अन्यतरस्मै अन्यतराभ्याम् अन्यतरेभ्यः
पञ्चमी (from)अन्यतरस्मात् / अन्यतरस्माद् अन्यतराभ्याम् अन्यतरेभ्यः
षष्ठी (of/'s)अन्यतरस्य अन्यतरयोः अन्यतरेषाम्
सप्तमी (in/on/at/among)अन्यतरस्मिन् अन्यतरयोः अन्यतरेषु
सम्बोधनम् (O!)हे अन्यतर ! हे अन्यतरौ !हे अन्यतरे !