Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इष्ट (Samskrit Shabdroop - इष्ट)

इष्ट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइष्टःइष्टौइष्टाः
द्वितीया (to)इष्टम्इष्टौइष्टान्
तृतीया (by/with/through)इष्टेनइष्टाभ्याम्इष्टैः
चतुर्थी (to/for)इष्टायइष्टाभ्याम्इष्टेभ्यः
पञ्चमी (from)इष्टात् / इष्टाद्इष्टाभ्याम्इष्टेभ्यः
षष्ठी (of/'s)इष्टस्यइष्टयोःइष्टानाम्
सप्तमी (in/on/at/among)इष्टेइष्टयोःइष्टेषु
सम्बोधनम् (O!)हे इष्ट !हे इष्टौ !हे इष्टाः !