संस्कृत शब्दरूप - इष्ट (Samskrit Shabdroop - इष्ट)
इष्ट
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | इष्टः | इष्टौ | इष्टाः |
द्वितीया (to) | इष्टम् | इष्टौ | इष्टान् |
तृतीया (by/with/through) | इष्टेन | इष्टाभ्याम् | इष्टैः |
चतुर्थी (to/for) | इष्टाय | इष्टाभ्याम् | इष्टेभ्यः |
पञ्चमी (from) | इष्टात् / इष्टाद् | इष्टाभ्याम् | इष्टेभ्यः |
षष्ठी (of/'s) | इष्टस्य | इष्टयोः | इष्टानाम् |
सप्तमी (in/on/at/among) | इष्टे | इष्टयोः | इष्टेषु |
सम्बोधनम् (O!) | हे इष्ट ! | हे इष्टौ ! | हे इष्टाः ! |