संस्कृत शब्दरूप - इष्वग्रीय (Samskrit Shabdroop - इष्वग्रीय)
इष्वग्रीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | इष्वग्रीयः | इष्वग्रीयौ | इष्वग्रीयाः |
द्वितीया (to) | इष्वग्रीयम् | इष्वग्रीयौ | इष्वग्रीयान् |
तृतीया (by/with/through) | इष्वग्रीयेण | इष्वग्रीयाभ्याम् | इष्वग्रीयैः |
चतुर्थी (to/for) | इष्वग्रीयाय | इष्वग्रीयाभ्याम् | इष्वग्रीयेभ्यः |
पञ्चमी (from) | इष्वग्रीयात् / इष्वग्रीयाद् | इष्वग्रीयाभ्याम् | इष्वग्रीयेभ्यः |
षष्ठी (of/'s) | इष्वग्रीयस्य | इष्वग्रीययोः | इष्वग्रीयाणाम् |
सप्तमी (in/on/at/among) | इष्वग्रीये | इष्वग्रीययोः | इष्वग्रीयेषु |
सम्बोधनम् (O!) | हे इष्वग्रीय ! | हे इष्वग्रीयौ ! | हे इष्वग्रीयाः ! |