Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इष्वग्रीय (Samskrit Shabdroop - इष्वग्रीय)

इष्वग्रीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइष्वग्रीयःइष्वग्रीयौइष्वग्रीयाः
द्वितीया (to)इष्वग्रीयम्इष्वग्रीयौइष्वग्रीयान्
तृतीया (by/with/through)इष्वग्रीयेणइष्वग्रीयाभ्याम्इष्वग्रीयैः
चतुर्थी (to/for)इष्वग्रीयायइष्वग्रीयाभ्याम्इष्वग्रीयेभ्यः
पञ्चमी (from)इष्वग्रीयात् / इष्वग्रीयाद्इष्वग्रीयाभ्याम्इष्वग्रीयेभ्यः
षष्ठी (of/'s)इष्वग्रीयस्यइष्वग्रीययोःइष्वग्रीयाणाम्
सप्तमी (in/on/at/among)इष्वग्रीयेइष्वग्रीययोःइष्वग्रीयेषु
सम्बोधनम् (O!)हे इष्वग्रीय !हे इष्वग्रीयौ !हे इष्वग्रीयाः !