Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इषित (Samskrit Shabdroop - इषित)

इषित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइषितःइषितौइषिताः
द्वितीया (to)इषितम्इषितौइषितान्
तृतीया (by/with/through)इषितेनइषिताभ्याम्इषितैः
चतुर्थी (to/for)इषितायइषिताभ्याम्इषितेभ्यः
पञ्चमी (from)इषितात् / इषिताद्इषिताभ्याम्इषितेभ्यः
षष्ठी (of/'s)इषितस्यइषितयोःइषितानाम्
सप्तमी (in/on/at/among)इषितेइषितयोःइषितेषु
सम्बोधनम् (O!)हे इषित !हे इषितौ !हे इषिताः !