#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - इषित (Samskrit Shabdroop - इषित)

इषित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

इषितः

इषितौ

इषिताः

द्वितीया

इषितम्

इषितौ

इषितान्

तृतीया

इषितेन

इषिताभ्याम्

इषितैः

चतुर्थी

इषिताय

इषिताभ्याम्

इषितेभ्यः

पञ्चमी

इषितात् / इषिताद्

इषिताभ्याम्

इषितेभ्यः

षष्ठी

इषितस्य

इषितयोः

इषितानाम्

सप्तमी

इषिते

इषितयोः

इषितेषु

सम्बोधनम्

हे इषित !

हे इषितौ !

हे इषिताः !