पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - इषित (Samskrit Shabdroop - इषित)

इषित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइषितःइषितौइषिताः
द्वितीयाइषितम्इषितौइषितान्
तृतीयाइषितेनइषिताभ्याम्इषितैः
चतुर्थीइषितायइषिताभ्याम्इषितेभ्यः
पञ्चमीइषितात् / इषिताद्इषिताभ्याम्इषितेभ्यः
षष्ठीइषितस्यइषितयोःइषितानाम्
सप्तमीइषितेइषितयोःइषितेषु
सम्बोधनम्हे इषित !हे इषितौ !हे इषिताः !