अद्य​ शुक्रवासरः।
🕤 ०९:४९:२४
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इष (Samskrit Shabdroop - इष)

इष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइषःइषौइषाः
द्वितीया (to)इषम्इषौइषान्
तृतीया (by/with/through)इषेणइषाभ्याम्इषैः
चतुर्थी (to/for)इषायइषाभ्याम्इषेभ्यः
पञ्चमी (from)इषात् / इषाद्इषाभ्याम्इषेभ्यः
षष्ठी (of/'s)इषस्यइषयोःइषाणाम्
सप्तमी (in/on/at/among)इषेइषयोःइषेषु
सम्बोधनम् (O!)हे इष !हे इषौ !हे इषाः !