#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - इलित (Samskrit Shabdroop - इलित)

इलित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

इलितः

इलितौ

इलिताः

द्वितीया

इलितम्

इलितौ

इलितान्

तृतीया

इलितेन

इलिताभ्याम्

इलितैः

चतुर्थी

इलिताय

इलिताभ्याम्

इलितेभ्यः

पञ्चमी

इलितात् / इलिताद्

इलिताभ्याम्

इलितेभ्यः

षष्ठी

इलितस्य

इलितयोः

इलितानाम्

सप्तमी

इलिते

इलितयोः

इलितेषु

सम्बोधनम्

हे इलित !

हे इलितौ !

हे इलिताः !