Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इर्गल्य (Samskrit Shabdroop - इर्गल्य)

इर्गल्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइर्गल्यःइर्गल्यौइर्गल्याः
द्वितीया (to)इर्गल्यम्इर्गल्यौइर्गल्यान्
तृतीया (by/with/through)इर्गल्येनइर्गल्याभ्याम्इर्गल्यैः
चतुर्थी (to/for)इर्गल्यायइर्गल्याभ्याम्इर्गल्येभ्यः
पञ्चमी (from)इर्गल्यात् / इर्गल्याद्इर्गल्याभ्याम्इर्गल्येभ्यः
षष्ठी (of/'s)इर्गल्यस्यइर्गल्ययोःइर्गल्यानाम्
सप्तमी (in/on/at/among)इर्गल्येइर्गल्ययोःइर्गल्येषु
सम्बोधनम् (O!)हे इर्गल्य !हे इर्गल्यौ !हे इर्गल्याः !