#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - इभ्य (Samskrit Shabdroop - इभ्य)

इभ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

इभ्यः

इभ्यौ

इभ्याः

द्वितीया

इभ्यम्

इभ्यौ

इभ्यान्

तृतीया

इभ्येन

इभ्याभ्याम्

इभ्यैः

चतुर्थी

इभ्याय

इभ्याभ्याम्

इभ्येभ्यः

पञ्चमी

इभ्यात् / इभ्याद्

इभ्याभ्याम्

इभ्येभ्यः

षष्ठी

इभ्यस्य

इभ्ययोः

इभ्यानाम्

सप्तमी

इभ्ये

इभ्ययोः

इभ्येषु

सम्बोधनम्

हे इभ्य !

हे इभ्यौ !

हे इभ्याः !