Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इभ्य (Samskrit Shabdroop - इभ्य)

इभ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइभ्यःइभ्यौइभ्याः
द्वितीया (to)इभ्यम्इभ्यौइभ्यान्
तृतीया (by/with/through)इभ्येनइभ्याभ्याम्इभ्यैः
चतुर्थी (to/for)इभ्यायइभ्याभ्याम्इभ्येभ्यः
पञ्चमी (from)इभ्यात् / इभ्याद्इभ्याभ्याम्इभ्येभ्यः
षष्ठी (of/'s)इभ्यस्यइभ्ययोःइभ्यानाम्
सप्तमी (in/on/at/among)इभ्येइभ्ययोःइभ्येषु
सम्बोधनम् (O!)हे इभ्य !हे इभ्यौ !हे इभ्याः !