#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - इल (Samskrit Shabdroop - इल)

इल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

इलः

इलौ

इलाः

द्वितीया

इलम्

इलौ

इलान्

तृतीया

इलेन

इलाभ्याम्

इलैः

चतुर्थी

इलाय

इलाभ्याम्

इलेभ्यः

पञ्चमी

इलात् / इलाद्

इलाभ्याम्

इलेभ्यः

षष्ठी

इलस्य

इलयोः

इलानाम्

सप्तमी

इले

इलयोः

इलेषु

सम्बोधनम्

हे इल !

हे इलौ !

हे इलाः !