#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - इन्वित (Samskrit Shabdroop - इन्वित)

इन्वित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

इन्वितः

इन्वितौ

इन्विताः

द्वितीया

इन्वितम्

इन्वितौ

इन्वितान्

तृतीया

इन्वितेन

इन्विताभ्याम्

इन्वितैः

चतुर्थी

इन्विताय

इन्विताभ्याम्

इन्वितेभ्यः

पञ्चमी

इन्वितात् / इन्विताद्

इन्विताभ्याम्

इन्वितेभ्यः

षष्ठी

इन्वितस्य

इन्वितयोः

इन्वितानाम्

सप्तमी

इन्विते

इन्वितयोः

इन्वितेषु

सम्बोधनम्

हे इन्वित !

हे इन्वितौ !

हे इन्विताः !