संस्कृत शब्दरूप - इन्वनीय (Samskrit Shabdroop - इन्वनीय)
इन्वनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | इन्वनीयः | इन्वनीयौ | इन्वनीयाः |
द्वितीया (to) | इन्वनीयम् | इन्वनीयौ | इन्वनीयान् |
तृतीया (by/with/through) | इन्वनीयेन | इन्वनीयाभ्याम् | इन्वनीयैः |
चतुर्थी (to/for) | इन्वनीयाय | इन्वनीयाभ्याम् | इन्वनीयेभ्यः |
पञ्चमी (from) | इन्वनीयात् / इन्वनीयाद् | इन्वनीयाभ्याम् | इन्वनीयेभ्यः |
षष्ठी (of/'s) | इन्वनीयस्य | इन्वनीययोः | इन्वनीयानाम् |
सप्तमी (in/on/at/among) | इन्वनीये | इन्वनीययोः | इन्वनीयेषु |
सम्बोधनम् (O!) | हे इन्वनीय ! | हे इन्वनीयौ ! | हे इन्वनीयाः ! |