Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इन्वनीय (Samskrit Shabdroop - इन्वनीय)

इन्वनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइन्वनीयःइन्वनीयौइन्वनीयाः
द्वितीया (to)इन्वनीयम्इन्वनीयौइन्वनीयान्
तृतीया (by/with/through)इन्वनीयेनइन्वनीयाभ्याम्इन्वनीयैः
चतुर्थी (to/for)इन्वनीयायइन्वनीयाभ्याम्इन्वनीयेभ्यः
पञ्चमी (from)इन्वनीयात् / इन्वनीयाद्इन्वनीयाभ्याम्इन्वनीयेभ्यः
षष्ठी (of/'s)इन्वनीयस्यइन्वनीययोःइन्वनीयानाम्
सप्तमी (in/on/at/among)इन्वनीयेइन्वनीययोःइन्वनीयेषु
सम्बोधनम् (O!)हे इन्वनीय !हे इन्वनीयौ !हे इन्वनीयाः !