Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इन्वितव्य (Samskrit Shabdroop - इन्वितव्य)

इन्वितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइन्वितव्यःइन्वितव्यौइन्वितव्याः
द्वितीया (to)इन्वितव्यम्इन्वितव्यौइन्वितव्यान्
तृतीया (by/with/through)इन्वितव्येनइन्वितव्याभ्याम्इन्वितव्यैः
चतुर्थी (to/for)इन्वितव्यायइन्वितव्याभ्याम्इन्वितव्येभ्यः
पञ्चमी (from)इन्वितव्यात् / इन्वितव्याद्इन्वितव्याभ्याम्इन्वितव्येभ्यः
षष्ठी (of/'s)इन्वितव्यस्यइन्वितव्ययोःइन्वितव्यानाम्
सप्तमी (in/on/at/among)इन्वितव्येइन्वितव्ययोःइन्वितव्येषु
सम्बोधनम् (O!)हे इन्वितव्य !हे इन्वितव्यौ !हे इन्वितव्याः !