#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - इन्वितव्य (Samskrit Shabdroop - इन्वितव्य)

इन्वितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

इन्वितव्यः

इन्वितव्यौ

इन्वितव्याः

द्वितीया

इन्वितव्यम्

इन्वितव्यौ

इन्वितव्यान्

तृतीया

इन्वितव्येन

इन्वितव्याभ्याम्

इन्वितव्यैः

चतुर्थी

इन्वितव्याय

इन्वितव्याभ्याम्

इन्वितव्येभ्यः

पञ्चमी

इन्वितव्यात् / इन्वितव्याद्

इन्वितव्याभ्याम्

इन्वितव्येभ्यः

षष्ठी

इन्वितव्यस्य

इन्वितव्ययोः

इन्वितव्यानाम्

सप्तमी

इन्वितव्ये

इन्वितव्ययोः

इन्वितव्येषु

सम्बोधनम्

हे इन्वितव्य !

हे इन्वितव्यौ !

हे इन्वितव्याः !