संस्कृत शब्दरूप - इन्वितव्य (Samskrit Shabdroop - इन्वितव्य)
इन्वितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | इन्वितव्यः | इन्वितव्यौ | इन्वितव्याः |
द्वितीया (to) | इन्वितव्यम् | इन्वितव्यौ | इन्वितव्यान् |
तृतीया (by/with/through) | इन्वितव्येन | इन्वितव्याभ्याम् | इन्वितव्यैः |
चतुर्थी (to/for) | इन्वितव्याय | इन्वितव्याभ्याम् | इन्वितव्येभ्यः |
पञ्चमी (from) | इन्वितव्यात् / इन्वितव्याद् | इन्वितव्याभ्याम् | इन्वितव्येभ्यः |
षष्ठी (of/'s) | इन्वितव्यस्य | इन्वितव्ययोः | इन्वितव्यानाम् |
सप्तमी (in/on/at/among) | इन्वितव्ये | इन्वितव्ययोः | इन्वितव्येषु |
सम्बोधनम् (O!) | हे इन्वितव्य ! | हे इन्वितव्यौ ! | हे इन्वितव्याः ! |