संस्कृत शब्दरूप - इन्वक (Samskrit Shabdroop - इन्वक)
इन्वक
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | इन्वकः | इन्वकौ | इन्वकाः |
द्वितीया (to) | इन्वकम् | इन्वकौ | इन्वकान् |
तृतीया (by/with/through) | इन्वकेन | इन्वकाभ्याम् | इन्वकैः |
चतुर्थी (to/for) | इन्वकाय | इन्वकाभ्याम् | इन्वकेभ्यः |
पञ्चमी (from) | इन्वकात् / इन्वकाद् | इन्वकाभ्याम् | इन्वकेभ्यः |
षष्ठी (of/'s) | इन्वकस्य | इन्वकयोः | इन्वकानाम् |
सप्तमी (in/on/at/among) | इन्वके | इन्वकयोः | इन्वकेषु |
सम्बोधनम् (O!) | हे इन्वक ! | हे इन्वकौ ! | हे इन्वकाः ! |