पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - इन्वक (Samskrit Shabdroop - इन्वक)

इन्वक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइन्वकःइन्वकौइन्वकाः
द्वितीयाइन्वकम्इन्वकौइन्वकान्
तृतीयाइन्वकेनइन्वकाभ्याम्इन्वकैः
चतुर्थीइन्वकायइन्वकाभ्याम्इन्वकेभ्यः
पञ्चमीइन्वकात् / इन्वकाद्इन्वकाभ्याम्इन्वकेभ्यः
षष्ठीइन्वकस्यइन्वकयोःइन्वकानाम्
सप्तमीइन्वकेइन्वकयोःइन्वकेषु
सम्बोधनम्हे इन्वक !हे इन्वकौ !हे इन्वकाः !