Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इन्ध (Samskrit Shabdroop - इन्ध)

इन्ध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइन्धःइन्धौइन्धाः
द्वितीया (to)इन्धम्इन्धौइन्धान्
तृतीया (by/with/through)इन्धेनइन्धाभ्याम्इन्धैः
चतुर्थी (to/for)इन्धायइन्धाभ्याम्इन्धेभ्यः
पञ्चमी (from)इन्धात् / इन्धाद्इन्धाभ्याम्इन्धेभ्यः
षष्ठी (of/'s)इन्धस्यइन्धयोःइन्धानाम्
सप्तमी (in/on/at/among)इन्धेइन्धयोःइन्धेषु
सम्बोधनम् (O!)हे इन्ध !हे इन्धौ !हे इन्धाः !