#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - इन्धक (Samskrit Shabdroop - इन्धक)

इन्धक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

इन्धकः

इन्धकौ

इन्धकाः

द्वितीया

इन्धकम्

इन्धकौ

इन्धकान्

तृतीया

इन्धकेन

इन्धकाभ्याम्

इन्धकैः

चतुर्थी

इन्धकाय

इन्धकाभ्याम्

इन्धकेभ्यः

पञ्चमी

इन्धकात् / इन्धकाद्

इन्धकाभ्याम्

इन्धकेभ्यः

षष्ठी

इन्धकस्य

इन्धकयोः

इन्धकानाम्

सप्तमी

इन्धके

इन्धकयोः

इन्धकेषु

सम्बोधनम्

हे इन्धक !

हे इन्धकौ !

हे इन्धकाः !