Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इन्धक (Samskrit Shabdroop - इन्धक)

इन्धक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइन्धकःइन्धकौइन्धकाः
द्वितीया (to)इन्धकम्इन्धकौइन्धकान्
तृतीया (by/with/through)इन्धकेनइन्धकाभ्याम्इन्धकैः
चतुर्थी (to/for)इन्धकायइन्धकाभ्याम्इन्धकेभ्यः
पञ्चमी (from)इन्धकात् / इन्धकाद्इन्धकाभ्याम्इन्धकेभ्यः
षष्ठी (of/'s)इन्धकस्यइन्धकयोःइन्धकानाम्
सप्तमी (in/on/at/among)इन्धकेइन्धकयोःइन्धकेषु
सम्बोधनम् (O!)हे इन्धक !हे इन्धकौ !हे इन्धकाः !