संस्कृत शब्दरूप - इन्धक (Samskrit Shabdroop - इन्धक)
इन्धक
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | इन्धकः | इन्धकौ | इन्धकाः |
द्वितीया (to) | इन्धकम् | इन्धकौ | इन्धकान् |
तृतीया (by/with/through) | इन्धकेन | इन्धकाभ्याम् | इन्धकैः |
चतुर्थी (to/for) | इन्धकाय | इन्धकाभ्याम् | इन्धकेभ्यः |
पञ्चमी (from) | इन्धकात् / इन्धकाद् | इन्धकाभ्याम् | इन्धकेभ्यः |
षष्ठी (of/'s) | इन्धकस्य | इन्धकयोः | इन्धकानाम् |
सप्तमी (in/on/at/among) | इन्धके | इन्धकयोः | इन्धकेषु |
सम्बोधनम् (O!) | हे इन्धक ! | हे इन्धकौ ! | हे इन्धकाः ! |