Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इन्द्रियार्थ (Samskrit Shabdroop - इन्द्रियार्थ)

इन्द्रियार्थ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइन्द्रियार्थःइन्द्रियार्थौइन्द्रियार्थाः
द्वितीया (to)इन्द्रियार्थम्इन्द्रियार्थौइन्द्रियार्थान्
तृतीया (by/with/through)इन्द्रियार्थेनइन्द्रियार्थाभ्याम्इन्द्रियार्थैः
चतुर्थी (to/for)इन्द्रियार्थायइन्द्रियार्थाभ्याम्इन्द्रियार्थेभ्यः
पञ्चमी (from)इन्द्रियार्थात् / इन्द्रियार्थाद्इन्द्रियार्थाभ्याम्इन्द्रियार्थेभ्यः
षष्ठी (of/'s)इन्द्रियार्थस्यइन्द्रियार्थयोःइन्द्रियार्थानाम्
सप्तमी (in/on/at/among)इन्द्रियार्थेइन्द्रियार्थयोःइन्द्रियार्थेषु
सम्बोधनम् (O!)हे इन्द्रियार्थ !हे इन्द्रियार्थौ !हे इन्द्रियार्थाः !