#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - इभ (Samskrit Shabdroop - इभ)

इभ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

इभः

इभौ

इभाः

द्वितीया

इभम्

इभौ

इभान्

तृतीया

इभेन

इभाभ्याम्

इभैः

चतुर्थी

इभाय

इभाभ्याम्

इभेभ्यः

पञ्चमी

इभात् / इभाद्

इभाभ्याम्

इभेभ्यः

षष्ठी

इभस्य

इभयोः

इभानाम्

सप्तमी

इभे

इभयोः

इभेषु

सम्बोधनम्

हे इभ !

हे इभौ !

हे इभाः !