संस्कृत शब्दरूप - हनु (Samskrit Shabdroop - हनु)

हनु

उकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

हनु:

हनू

हनवः

द्वितीया

हनुम्

हनू

हनूः

तृतीया

हन्वा

हनुभ्याम्

हनुभिः

चतुर्थी

हन्वै / हनवे

हनुभ्याम्

हनुभ्यः

पञ्चमी

हन्वाः / हनोः

हनुभ्याम्

हनुभ्यः

षष्ठी

हन्वाः / हनोः

हन्वोः

हनूनाम्

सप्तमी

हन्वाम् / हनौ

हन्वोः

हनुषु

सम्बोधनम्

हे हनो !

हे हनू !

हे हनवः !