Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - हनु (Samskrit Shabdroop - हनु)

हनु

उकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाहनु:हनूहनवः
द्वितीया (to)हनुम्हनूहनूः
तृतीया (by/with/through)हन्वाहनुभ्याम्हनुभिः
चतुर्थी (to/for)हन्वै / हनवेहनुभ्याम्हनुभ्यः
पञ्चमी (from)हन्वाः / हनोःहनुभ्याम्हनुभ्यः
षष्ठी (of/'s)हन्वाः / हनोःहन्वोःहनूनाम्
सप्तमी (in/on/at/among)हन्वाम् / हनौहन्वोःहनुषु
सम्बोधनम् (O!)हे हनो !हे हनू !हे हनवः !