Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - खरु (Samskrit Shabdroop - खरु)

खरु

उकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाखरुःखरूखरवः
द्वितीया (to)खरुम्खरूखरूः
तृतीया (by/with/through)खर्वाखरुभ्याम्खरुभिः
चतुर्थी (to/for)खर्वै / खरवेखरुभ्याम्खरुभ्यः
पञ्चमी (from)खर्वाः / खरोःखरुभ्याम्खरुभ्यः
षष्ठी (of/'s)खर्वाः / खरोःखर्वोःखरूणाम्
सप्तमी (in/on/at/among)खरौ / खर्वाम्खर्वोःखरुषु
सम्बोधनम् (O!)हे खरो !हे खरू !हे खरवः !