संस्कृत शब्दरूप - खरु (Samskrit Shabdroop - खरु)

खरु

उकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

खरुः

खरू

खरवः

द्वितीया

खरुम्

खरू

खरूः

तृतीया

खर्वा

खरुभ्याम्

खरुभिः

चतुर्थी

खर्वै / खरवे

खरुभ्याम्

खरुभ्यः

पञ्चमी

खर्वाः / खरोः

खरुभ्याम्

खरुभ्यः

षष्ठी

खर्वाः / खरोः

खर्वोः

खरूणाम्

सप्तमी

खरौ / खर्वाम्

खर्वोः

खरुषु

सम्बोधनम्

हे खरो !

हे खरू !

हे खरवः !