Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - गोमत् (Samskrit Shabdroop - गोमत्)

गोमत्

तकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमागोमान्गोमन्तौगोमन्तः
द्वितीया (to)गोमन्तम्गोमन्तौगोमतः
तृतीया (by/with/through)गोमतागोमद्भ्याम्गोमद्भिः
चतुर्थी (to/for)गोमतेगोमद्भ्याम्गोमद्भ्यः
पञ्चमी (from)गोमतःगोमद्भ्याम्गोमद्भ्यः
षष्ठी (of/'s)गोमतःगोमतोःगोमताम्
सप्तमी (in/on/at/among)गोमतिगोमतोःगोमत्सु
सम्बोधनम् (O!)हे गोमन्!हे गोमन्तौ!हे गोमन्तः!