Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - भवत् (Samskrit Shabdroop - भवत्)

भवत्

तकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाभवान्भवन्तौभवन्तः
द्वितीया (to)भवन्तम्भवन्तौभवतः
तृतीया (by/with/through)भवताभवद्भ्याम्भवद्भिः
चतुर्थी (to/for)भवतेभवद्भ्याम्भवद्भ्यः
पञ्चमी (from)भवतःभवद्भ्याम्भवद्भ्यः
षष्ठी (of/'s)भवतःभवतोःभवताम्
सप्तमी (in/on/at/among)भवतिभवतोःभवत्सु
सम्बोधनम् (O!)हे भवन्!हे भवन्तौ!हे भवन्तः!