संस्कृत शब्दरूप - भवत् (Samskrit Shabdroop - भवत्)
भवत्
तकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | भवान् | भवन्तौ | भवन्तः |
द्वितीया (to) | भवन्तम् | भवन्तौ | भवतः |
तृतीया (by/with/through) | भवता | भवद्भ्याम् | भवद्भिः |
चतुर्थी (to/for) | भवते | भवद्भ्याम् | भवद्भ्यः |
पञ्चमी (from) | भवतः | भवद्भ्याम् | भवद्भ्यः |
षष्ठी (of/'s) | भवतः | भवतोः | भवताम् |
सप्तमी (in/on/at/among) | भवति | भवतोः | भवत्सु |
सम्बोधनम् (O!) | हे भवन्! | हे भवन्तौ! | हे भवन्तः! |