Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - दोष् (Samskrit Shabdroop - दोष्)

दोष्

षकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमादो:दोषौदोषः
द्वितीया (to)दोषम्दोषौदोषः/ दोष्णः
तृतीया (by/with/through)दोष्णा / दोषादोषभ्याम् / दोर्भ्याम्दोषभिः / दोर्भिः
चतुर्थी (to/for)दोष्णे/ दोषेदोषभ्याम्/ दोर्भ्याम्दोषभ्यः / दोर्भ्यः
पञ्चमी (from)दोषः/ दोष्णःदोषभ्याम्/ दोर्भ्याम्दोषभ्यः / दोर्भ्यः
षष्ठी (of/'s)दोषः / दोष्णःदोषोः / दोष्णोःदोषाम् / दोष्णाम्
सप्तमी (in/on/at/among)दोषि / दोषणि / दोष्णिदोषोः / दोष्णोःदोषसु / दोःषु
सम्बोधनम् (O!)हे दो:!हे दोषौ!हे दोषः!