#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - दोष् (Samskrit Shabdroop - दोष्)

दोष्

षकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

दो:

दोषौ

दोषः

द्वितीया

दोषम्

दोषौ

दोषः/ दोष्णः

तृतीया

दोष्णा / दोषा

दोषभ्याम् / दोर्भ्याम्

दोषभिः / दोर्भिः

चतुर्थी

दोष्णे/ दोषे

दोषभ्याम्/ दोर्भ्याम्

दोषभ्यः / दोर्भ्यः

पञ्चमी

दोषः/ दोष्णः

दोषभ्याम्/ दोर्भ्याम्

दोषभ्यः / दोर्भ्यः

षष्ठी

दोषः / दोष्णः

दोषोः / दोष्णोः

दोषाम् / दोष्णाम्

सप्तमी

दोषि / दोषणि / दोष्णि

दोषोः / दोष्णोः

दोषसु / दोःषु

सम्बोधनम्

हे दो:!

हे दोषौ!

हे दोषः!