Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आङ्गिरस (Samskrit Shabdroop - आङ्गिरस)

आङ्गिरस

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआङ्गिरसःआङ्गिरसौअङ्गिरसः
द्वितीया (to)आङ्गिरसम्आङ्गिरसौअङ्गिरसः
तृतीया (by/with/through)आङ्गिरसेनआङ्गिरसाभ्याम्अङ्गिरोभिः
चतुर्थी (to/for)आङ्गिरसायआङ्गिरसाभ्याम्अङ्गिरोभ्यः
पञ्चमी (from)आङ्गिरसात् / आङ्गिरसाद्आङ्गिरसाभ्याम्अङ्गिरोभ्यः
षष्ठी (of/'s)आङ्गिरसस्यआङ्गिरसयोःअङ्गिरसाम्
सप्तमी (in/on/at/among)आङ्गिरसेआङ्गिरसयोःअङ्गिरःसु / अङ्गिरस्सु
सम्बोधनम् (O!)हे आङ्गिरस !हे आङ्गिरसौ !हे अङ्गिरसः !