संस्कृत शब्दरूप - आङ्गिरस (Samskrit Shabdroop - आङ्गिरस)

आङ्गिरस

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आङ्गिरसः

आङ्गिरसौ

अङ्गिरसः

द्वितीया

आङ्गिरसम्

आङ्गिरसौ

अङ्गिरसः

तृतीया

आङ्गिरसेन

आङ्गिरसाभ्याम्

अङ्गिरोभिः

चतुर्थी

आङ्गिरसाय

आङ्गिरसाभ्याम्

अङ्गिरोभ्यः

पञ्चमी

आङ्गिरसात् / आङ्गिरसाद्

आङ्गिरसाभ्याम्

अङ्गिरोभ्यः

षष्ठी

आङ्गिरसस्य

आङ्गिरसयोः

अङ्गिरसाम्

सप्तमी

आङ्गिरसे

आङ्गिरसयोः

अङ्गिरःसु / अङ्गिरस्सु

सम्बोधनम्

हे आङ्गिरस !

हे आङ्गिरसौ !

हे अङ्गिरसः !