Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - देवी (Samskrit Shabdroop - देवी)

देवी

ईकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमादेवीदेव्यौदेव्यः
द्वितीया (to)देवीम्देव्यौदेवीः
तृतीया (by/with/through)देव्यादेवीभ्याम्देवीभिः
चतुर्थी (to/for)देव्यैदेवीभ्याम्देवीभ्यः
पञ्चमी (from)देव्याःदेवीभ्याम्देवीभ्यः
षष्ठी (of/'s)देव्याःदेव्योःदेवीनाम्
सप्तमी (in/on/at/among)देव्याम्देव्योःदेवीषु
सम्बोधनम् (O!)हे देवि !हे देव्यौ !हे देव्यः !