संस्कृत शब्दरूप - देवी (Samskrit Shabdroop - देवी)

देवी

ईकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

देवी

देव्यौ

देव्यः

द्वितीया

देवीम्

देव्यौ

देवीः

तृतीया

देव्या

देवीभ्याम्

देवीभिः

चतुर्थी

देव्यै

देवीभ्याम्

देवीभ्यः

पञ्चमी

देव्याः

देवीभ्याम्

देवीभ्यः

षष्ठी

देव्याः

देव्योः

देवीनाम्

सप्तमी

देव्याम्

देव्योः

देवीषु

सम्बोधनम्

हे देवि !

हे देव्यौ !

हे देव्यः !