संस्कृत शब्दरूप - आत्रेय (Samskrit Shabdroop - आत्रेय)

आत्रेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आत्रेयः

आत्रेयौ

आत्रेयाः

द्वितीया

आत्रेयम्

आत्रेयौ

आत्रेयान्

तृतीया

आत्रेयेण

आत्रेयाभ्याम्

आत्रेयैः

चतुर्थी

आत्रेयाय

आत्रेयाभ्याम्

आत्रेयेभ्यः

पञ्चमी

आत्रेयात् / आत्रेयाद्

आत्रेयाभ्याम्

आत्रेयेभ्यः

षष्ठी

आत्रेयस्य

आत्रेययोः

आत्रेयाणाम्

सप्तमी

आत्रेये

आत्रेययोः

आत्रेयेषु

सम्बोधनम्

हे आत्रेय !

हे आत्रेयौ !

हे आत्रेयाः !