Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एय (Samskrit Shabdroop - एय)

एय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएयःएयौएयाः
द्वितीया (to)एयम्एयौएयान्
तृतीया (by/with/through)एयेनएयाभ्याम्एयैः
चतुर्थी (to/for)एयायएयाभ्याम्एयेभ्यः
पञ्चमी (from)एयात् / एयाद्एयाभ्याम्एयेभ्यः
षष्ठी (of/'s)एयस्यएययोःएयानाम्
सप्तमी (in/on/at/among)एयेएययोःएयेषु
सम्बोधनम् (O!)हे एय !हे एयौ !हे एयाः !