Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एध्य (Samskrit Shabdroop - एध्य)

एध्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएध्यःएध्यौएध्याः
द्वितीया (to)एध्यम्एध्यौएध्यान्
तृतीया (by/with/through)एध्येनएध्याभ्याम्एध्यैः
चतुर्थी (to/for)एध्यायएध्याभ्याम्एध्येभ्यः
पञ्चमी (from)एध्यात् / एध्याद्एध्याभ्याम्एध्येभ्यः
षष्ठी (of/'s)एध्यस्यएध्ययोःएध्यानाम्
सप्तमी (in/on/at/among)एध्येएध्ययोःएध्येषु
सम्बोधनम् (O!)हे एध्य !हे एध्यौ !हे एध्याः !