Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एल (Samskrit Shabdroop - एल)

एल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएलःएलौएलाः
द्वितीया (to)एलम्एलौएलान्
तृतीया (by/with/through)एलेनएलाभ्याम्एलैः
चतुर्थी (to/for)एलायएलाभ्याम्एलेभ्यः
पञ्चमी (from)एलात् / एलाद्एलाभ्याम्एलेभ्यः
षष्ठी (of/'s)एलस्यएलयोःएलानाम्
सप्तमी (in/on/at/among)एलेएलयोःएलेषु
सम्बोधनम् (O!)हे एल !हे एलौ !हे एलाः !