Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एव (Samskrit Shabdroop - एव)

एव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएवःएवौएवाः
द्वितीया (to)एवम्एवौएवान्
तृतीया (by/with/through)एवेनएवाभ्याम्एवैः
चतुर्थी (to/for)एवायएवाभ्याम्एवेभ्यः
पञ्चमी (from)एवात् / एवाद्एवाभ्याम्एवेभ्यः
षष्ठी (of/'s)एवस्यएवयोःएवानाम्
सप्तमी (in/on/at/among)एवेएवयोःएवेषु
सम्बोधनम् (O!)हे एव !हे एवौ !हे एवाः !