#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - एव (Samskrit Shabdroop - एव)

एव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

एवः

एवौ

एवाः

द्वितीया

एवम्

एवौ

एवान्

तृतीया

एवेन

एवाभ्याम्

एवैः

चतुर्थी

एवाय

एवाभ्याम्

एवेभ्यः

पञ्चमी

एवात् / एवाद्

एवाभ्याम्

एवेभ्यः

षष्ठी

एवस्य

एवयोः

एवानाम्

सप्तमी

एवे

एवयोः

एवेषु

सम्बोधनम्

हे एव !

हे एवौ !

हे एवाः !