संस्कृत शब्दरूप - एव (Samskrit Shabdroop - एव)
एव
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एवः | एवौ | एवाः |
द्वितीया (to) | एवम् | एवौ | एवान् |
तृतीया (by/with/through) | एवेन | एवाभ्याम् | एवैः |
चतुर्थी (to/for) | एवाय | एवाभ्याम् | एवेभ्यः |
पञ्चमी (from) | एवात् / एवाद् | एवाभ्याम् | एवेभ्यः |
षष्ठी (of/'s) | एवस्य | एवयोः | एवानाम् |
सप्तमी (in/on/at/among) | एवे | एवयोः | एवेषु |
सम्बोधनम् (O!) | हे एव ! | हे एवौ ! | हे एवाः ! |