संस्कृत शब्दरूप - एष (Samskrit Shabdroop - एष)
एष
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एषः | एषौ | एषाः |
द्वितीया (to) | एषम् | एषौ | एषान् |
तृतीया (by/with/through) | एषेण | एषाभ्याम् | एषैः |
चतुर्थी (to/for) | एषाय | एषाभ्याम् | एषेभ्यः |
पञ्चमी (from) | एषात् / एषाद् | एषाभ्याम् | एषेभ्यः |
षष्ठी (of/'s) | एषस्य | एषयोः | एषाणाम् |
सप्तमी (in/on/at/among) | एषे | एषयोः | एषेषु |
सम्बोधनम् (O!) | हे एष ! | हे एषौ ! | हे एषाः ! |