Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एष (Samskrit Shabdroop - एष)

एष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएषःएषौएषाः
द्वितीया (to)एषम्एषौएषान्
तृतीया (by/with/through)एषेणएषाभ्याम्एषैः
चतुर्थी (to/for)एषायएषाभ्याम्एषेभ्यः
पञ्चमी (from)एषात् / एषाद्एषाभ्याम्एषेभ्यः
षष्ठी (of/'s)एषस्यएषयोःएषाणाम्
सप्तमी (in/on/at/among)एषेएषयोःएषेषु
सम्बोधनम् (O!)हे एष !हे एषौ !हे एषाः !