Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एल्य (Samskrit Shabdroop - एल्य)

एल्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएल्यःएल्यौएल्याः
द्वितीया (to)एल्यम्एल्यौएल्यान्
तृतीया (by/with/through)एल्येनएल्याभ्याम्एल्यैः
चतुर्थी (to/for)एल्यायएल्याभ्याम्एल्येभ्यः
पञ्चमी (from)एल्यात् / एल्याद्एल्याभ्याम्एल्येभ्यः
षष्ठी (of/'s)एल्यस्यएल्ययोःएल्यानाम्
सप्तमी (in/on/at/among)एल्येएल्ययोःएल्येषु
सम्बोधनम् (O!)हे एल्य !हे एल्यौ !हे एल्याः !