संस्कृत शब्दरूप - एट्य (Samskrit Shabdroop - एट्य)
एट्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एट्यः | एट्यौ | एट्याः |
द्वितीया (to) | एट्यम् | एट्यौ | एट्यान् |
तृतीया (by/with/through) | एट्येन | एट्याभ्याम् | एट्यैः |
चतुर्थी (to/for) | एट्याय | एट्याभ्याम् | एट्येभ्यः |
पञ्चमी (from) | एट्यात् / एट्याद् | एट्याभ्याम् | एट्येभ्यः |
षष्ठी (of/'s) | एट्यस्य | एट्ययोः | एट्यानाम् |
सप्तमी (in/on/at/among) | एट्ये | एट्ययोः | एट्येषु |
सम्बोधनम् (O!) | हे एट्य ! | हे एट्यौ ! | हे एट्याः ! |