Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एट्य (Samskrit Shabdroop - एट्य)

एट्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएट्यःएट्यौएट्याः
द्वितीया (to)एट्यम्एट्यौएट्यान्
तृतीया (by/with/through)एट्येनएट्याभ्याम्एट्यैः
चतुर्थी (to/for)एट्यायएट्याभ्याम्एट्येभ्यः
पञ्चमी (from)एट्यात् / एट्याद्एट्याभ्याम्एट्येभ्यः
षष्ठी (of/'s)एट्यस्यएट्ययोःएट्यानाम्
सप्तमी (in/on/at/among)एट्येएट्ययोःएट्येषु
सम्बोधनम् (O!)हे एट्य !हे एट्यौ !हे एट्याः !