#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - एट्य (Samskrit Shabdroop - एट्य)

एट्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

एट्यः

एट्यौ

एट्याः

द्वितीया

एट्यम्

एट्यौ

एट्यान्

तृतीया

एट्येन

एट्याभ्याम्

एट्यैः

चतुर्थी

एट्याय

एट्याभ्याम्

एट्येभ्यः

पञ्चमी

एट्यात् / एट्याद्

एट्याभ्याम्

एट्येभ्यः

षष्ठी

एट्यस्य

एट्ययोः

एट्यानाम्

सप्तमी

एट्ये

एट्ययोः

एट्येषु

सम्बोधनम्

हे एट्य !

हे एट्यौ !

हे एट्याः !