अद्य​ गुरुवासरः।
🕥 १०:५१:१४
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एटितव्य (Samskrit Shabdroop - एटितव्य)

एटितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएटितव्यःएटितव्यौएटितव्याः
द्वितीया (to)एटितव्यम्एटितव्यौएटितव्यान्
तृतीया (by/with/through)एटितव्येनएटितव्याभ्याम्एटितव्यैः
चतुर्थी (to/for)एटितव्यायएटितव्याभ्याम्एटितव्येभ्यः
पञ्चमी (from)एटितव्यात् / एटितव्याद्एटितव्याभ्याम्एटितव्येभ्यः
षष्ठी (of/'s)एटितव्यस्यएटितव्ययोःएटितव्यानाम्
सप्तमी (in/on/at/among)एटितव्येएटितव्ययोःएटितव्येषु
सम्बोधनम् (O!)हे एटितव्य !हे एटितव्यौ !हे एटितव्याः !