संस्कृत शब्दरूप - एटितव्य (Samskrit Shabdroop - एटितव्य)
एटितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एटितव्यः | एटितव्यौ | एटितव्याः |
द्वितीया (to) | एटितव्यम् | एटितव्यौ | एटितव्यान् |
तृतीया (by/with/through) | एटितव्येन | एटितव्याभ्याम् | एटितव्यैः |
चतुर्थी (to/for) | एटितव्याय | एटितव्याभ्याम् | एटितव्येभ्यः |
पञ्चमी (from) | एटितव्यात् / एटितव्याद् | एटितव्याभ्याम् | एटितव्येभ्यः |
षष्ठी (of/'s) | एटितव्यस्य | एटितव्ययोः | एटितव्यानाम् |
सप्तमी (in/on/at/among) | एटितव्ये | एटितव्ययोः | एटितव्येषु |
सम्बोधनम् (O!) | हे एटितव्य ! | हे एटितव्यौ ! | हे एटितव्याः ! |