#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - एटितव्य (Samskrit Shabdroop - एटितव्य)

एटितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

एटितव्यः

एटितव्यौ

एटितव्याः

द्वितीया

एटितव्यम्

एटितव्यौ

एटितव्यान्

तृतीया

एटितव्येन

एटितव्याभ्याम्

एटितव्यैः

चतुर्थी

एटितव्याय

एटितव्याभ्याम्

एटितव्येभ्यः

पञ्चमी

एटितव्यात् / एटितव्याद्

एटितव्याभ्याम्

एटितव्येभ्यः

षष्ठी

एटितव्यस्य

एटितव्ययोः

एटितव्यानाम्

सप्तमी

एटितव्ये

एटितव्ययोः

एटितव्येषु

सम्बोधनम्

हे एटितव्य !

हे एटितव्यौ !

हे एटितव्याः !