Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एठ (Samskrit Shabdroop - एठ)

एठ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएठःएठौएठाः
द्वितीया (to)एठम्एठौएठान्
तृतीया (by/with/through)एठेनएठाभ्याम्एठैः
चतुर्थी (to/for)एठायएठाभ्याम्एठेभ्यः
पञ्चमी (from)एठात् / एठाद्एठाभ्याम्एठेभ्यः
षष्ठी (of/'s)एठस्यएठयोःएठानाम्
सप्तमी (in/on/at/among)एठेएठयोःएठेषु
सम्बोधनम् (O!)हे एठ !हे एठौ !हे एठाः !