संस्कृत शब्दरूप - एटनीय (Samskrit Shabdroop - एटनीय)
एटनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एटनीयः | एटनीयौ | एटनीयाः |
द्वितीया (to) | एटनीयम् | एटनीयौ | एटनीयान् |
तृतीया (by/with/through) | एटनीयेन | एटनीयाभ्याम् | एटनीयैः |
चतुर्थी (to/for) | एटनीयाय | एटनीयाभ्याम् | एटनीयेभ्यः |
पञ्चमी (from) | एटनीयात् / एटनीयाद् | एटनीयाभ्याम् | एटनीयेभ्यः |
षष्ठी (of/'s) | एटनीयस्य | एटनीययोः | एटनीयानाम् |
सप्तमी (in/on/at/among) | एटनीये | एटनीययोः | एटनीयेषु |
सम्बोधनम् (O!) | हे एटनीय ! | हे एटनीयौ ! | हे एटनीयाः ! |