Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एटनीय (Samskrit Shabdroop - एटनीय)

एटनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएटनीयःएटनीयौएटनीयाः
द्वितीया (to)एटनीयम्एटनीयौएटनीयान्
तृतीया (by/with/through)एटनीयेनएटनीयाभ्याम्एटनीयैः
चतुर्थी (to/for)एटनीयायएटनीयाभ्याम्एटनीयेभ्यः
पञ्चमी (from)एटनीयात् / एटनीयाद्एटनीयाभ्याम्एटनीयेभ्यः
षष्ठी (of/'s)एटनीयस्यएटनीययोःएटनीयानाम्
सप्तमी (in/on/at/among)एटनीयेएटनीययोःएटनीयेषु
सम्बोधनम् (O!)हे एटनीय !हे एटनीयौ !हे एटनीयाः !