Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एठ्य (Samskrit Shabdroop - एठ्य)

एठ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएठ्यःएठ्यौएठ्याः
द्वितीया (to)एठ्यम्एठ्यौएठ्यान्
तृतीया (by/with/through)एठ्येनएठ्याभ्याम्एठ्यैः
चतुर्थी (to/for)एठ्यायएठ्याभ्याम्एठ्येभ्यः
पञ्चमी (from)एठ्यात् / एठ्याद्एठ्याभ्याम्एठ्येभ्यः
षष्ठी (of/'s)एठ्यस्यएठ्ययोःएठ्यानाम्
सप्तमी (in/on/at/among)एठ्येएठ्ययोःएठ्येषु
सम्बोधनम् (O!)हे एठ्य !हे एठ्यौ !हे एठ्याः !