संस्कृत शब्दरूप - एठ्य (Samskrit Shabdroop - एठ्य)
एठ्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एठ्यः | एठ्यौ | एठ्याः |
द्वितीया (to) | एठ्यम् | एठ्यौ | एठ्यान् |
तृतीया (by/with/through) | एठ्येन | एठ्याभ्याम् | एठ्यैः |
चतुर्थी (to/for) | एठ्याय | एठ्याभ्याम् | एठ्येभ्यः |
पञ्चमी (from) | एठ्यात् / एठ्याद् | एठ्याभ्याम् | एठ्येभ्यः |
षष्ठी (of/'s) | एठ्यस्य | एठ्ययोः | एठ्यानाम् |
सप्तमी (in/on/at/among) | एठ्ये | एठ्ययोः | एठ्येषु |
सम्बोधनम् (O!) | हे एठ्य ! | हे एठ्यौ ! | हे एठ्याः ! |