#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - एड (Samskrit Shabdroop - एड)

एड

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

एडः

एडौ

एडाः

द्वितीया

एडम्

एडौ

एडान्

तृतीया

एडेन

एडाभ्याम्

एडैः

चतुर्थी

एडाय

एडाभ्याम्

एडेभ्यः

पञ्चमी

एडात् / एडाद्

एडाभ्याम्

एडेभ्यः

षष्ठी

एडस्य

एडयोः

एडानाम्

सप्तमी

एडे

एडयोः

एडेषु

सम्बोधनम्

हे एड !

हे एडौ !

हे एडाः !