Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एड (Samskrit Shabdroop - एड)

एड

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएडःएडौएडाः
द्वितीया (to)एडम्एडौएडान्
तृतीया (by/with/through)एडेनएडाभ्याम्एडैः
चतुर्थी (to/for)एडायएडाभ्याम्एडेभ्यः
पञ्चमी (from)एडात् / एडाद्एडाभ्याम्एडेभ्यः
षष्ठी (of/'s)एडस्यएडयोःएडानाम्
सप्तमी (in/on/at/among)एडेएडयोःएडेषु
सम्बोधनम् (O!)हे एड !हे एडौ !हे एडाः !