संस्कृत शब्दरूप - एठितव्य (Samskrit Shabdroop - एठितव्य)
एठितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एठितव्यः | एठितव्यौ | एठितव्याः |
द्वितीया (to) | एठितव्यम् | एठितव्यौ | एठितव्यान् |
तृतीया (by/with/through) | एठितव्येन | एठितव्याभ्याम् | एठितव्यैः |
चतुर्थी (to/for) | एठितव्याय | एठितव्याभ्याम् | एठितव्येभ्यः |
पञ्चमी (from) | एठितव्यात् / एठितव्याद् | एठितव्याभ्याम् | एठितव्येभ्यः |
षष्ठी (of/'s) | एठितव्यस्य | एठितव्ययोः | एठितव्यानाम् |
सप्तमी (in/on/at/among) | एठितव्ये | एठितव्ययोः | एठितव्येषु |
सम्बोधनम् (O!) | हे एठितव्य ! | हे एठितव्य ! | हे एठितव्याः ! |