Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एठितव्य (Samskrit Shabdroop - एठितव्य)

एठितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएठितव्यःएठितव्यौएठितव्याः
द्वितीया (to)एठितव्यम्एठितव्यौएठितव्यान्
तृतीया (by/with/through)एठितव्येनएठितव्याभ्याम्एठितव्यैः
चतुर्थी (to/for)एठितव्यायएठितव्याभ्याम्एठितव्येभ्यः
पञ्चमी (from)एठितव्यात् / एठितव्याद्एठितव्याभ्याम्एठितव्येभ्यः
षष्ठी (of/'s)एठितव्यस्यएठितव्ययोःएठितव्यानाम्
सप्तमी (in/on/at/among)एठितव्येएठितव्ययोःएठितव्येषु
सम्बोधनम् (O!)हे एठितव्य !हे एठितव्य !हे एठितव्याः !