संस्कृत शब्दरूप - एठित (Samskrit Shabdroop - एठित)
एठित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एठितः | एठितौ | एठिताः |
द्वितीया (to) | एठितम् | एठितौ | एठितान् |
तृतीया (by/with/through) | एठितेन | एठिताभ्याम् | एठितैः |
चतुर्थी (to/for) | एठिताय | एठिताभ्याम् | एठितेभ्यः |
पञ्चमी (from) | एठितात् / एठिताद् | एठिताभ्याम् | एठितेभ्यः |
षष्ठी (of/'s) | एठितस्य | एठितयोः | एठितानाम् |
सप्तमी (in/on/at/among) | एठिते | एठितयोः | एठितेषु |
सम्बोधनम् (O!) | हे एठित ! | हे एठितौ ! | हे एठिताः ! |