Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एठित (Samskrit Shabdroop - एठित)

एठित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएठितःएठितौएठिताः
द्वितीया (to)एठितम्एठितौएठितान्
तृतीया (by/with/through)एठितेनएठिताभ्याम्एठितैः
चतुर्थी (to/for)एठितायएठिताभ्याम्एठितेभ्यः
पञ्चमी (from)एठितात् / एठिताद्एठिताभ्याम्एठितेभ्यः
षष्ठी (of/'s)एठितस्यएठितयोःएठितानाम्
सप्तमी (in/on/at/among)एठितेएठितयोःएठितेषु
सम्बोधनम् (O!)हे एठित !हे एठितौ !हे एठिताः !