संस्कृत शब्दरूप - एठमान (Samskrit Shabdroop - एठमान)
एठमान
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एठमानः | एठमानौ | एठमानाः |
द्वितीया (to) | एठमानम् | एठमानौ | एठमानान् |
तृतीया (by/with/through) | एठमानेन | एठमानाभ्याम् | एठमानैः |
चतुर्थी (to/for) | एठमानाय | एठमानाभ्याम् | एठमानेभ्यः |
पञ्चमी (from) | एठमानात् / एठमानाद् | एठमानाभ्याम् | एठमानेभ्यः |
षष्ठी (of/'s) | एठमानस्य | एठमानयोः | एठमानानाम् |
सप्तमी (in/on/at/among) | एठमाने | एठमानयोः | एठमानेषु |
सम्बोधनम् (O!) | हे एठमान ! | हे एठमानौ ! | हे एठमानाः ! |