Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एठमान (Samskrit Shabdroop - एठमान)

एठमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएठमानःएठमानौएठमानाः
द्वितीया (to)एठमानम्एठमानौएठमानान्
तृतीया (by/with/through)एठमानेनएठमानाभ्याम्एठमानैः
चतुर्थी (to/for)एठमानायएठमानाभ्याम्एठमानेभ्यः
पञ्चमी (from)एठमानात् / एठमानाद्एठमानाभ्याम्एठमानेभ्यः
षष्ठी (of/'s)एठमानस्यएठमानयोःएठमानानाम्
सप्तमी (in/on/at/among)एठमानेएठमानयोःएठमानेषु
सम्बोधनम् (O!)हे एठमान !हे एठमानौ !हे एठमानाः !