Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एठनीय (Samskrit Shabdroop - एठनीय)

एठनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएठनीयःएठनीयौएठनीयाः
द्वितीया (to)एठनीयम्एठनीयौएठनीयान्
तृतीया (by/with/through)एठनीयेनएठनीयाभ्याम्एठनीयैः
चतुर्थी (to/for)एठनीयायएठनीयाभ्याम्एठनीयेभ्यः
पञ्चमी (from)एठनीयात् / एठनीयाद्एठनीयाभ्याम्एठनीयेभ्यः
षष्ठी (of/'s)एठनीयस्यएठनीययोःएठनीयानाम्
सप्तमी (in/on/at/among)एठनीयेएठनीययोःएठनीयेषु
सम्बोधनम् (O!)हे एठनीय !हे एठनीयौ !हे एठनीयाः !