संस्कृत शब्दरूप - एठनीय (Samskrit Shabdroop - एठनीय)
एठनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एठनीयः | एठनीयौ | एठनीयाः |
द्वितीया (to) | एठनीयम् | एठनीयौ | एठनीयान् |
तृतीया (by/with/through) | एठनीयेन | एठनीयाभ्याम् | एठनीयैः |
चतुर्थी (to/for) | एठनीयाय | एठनीयाभ्याम् | एठनीयेभ्यः |
पञ्चमी (from) | एठनीयात् / एठनीयाद् | एठनीयाभ्याम् | एठनीयेभ्यः |
षष्ठी (of/'s) | एठनीयस्य | एठनीययोः | एठनीयानाम् |
सप्तमी (in/on/at/among) | एठनीये | एठनीययोः | एठनीयेषु |
सम्बोधनम् (O!) | हे एठनीय ! | हे एठनीयौ ! | हे एठनीयाः ! |