संस्कृत शब्दरूप - एतव्य (Samskrit Shabdroop - एतव्य)
एतव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एतव्यः | एतव्यौ | एतव्याः |
द्वितीया (to) | एतव्यम् | एतव्यौ | एतव्यान् |
तृतीया (by/with/through) | एतव्येन | एतव्याभ्याम् | एतव्यैः |
चतुर्थी (to/for) | एतव्याय | एतव्याभ्याम् | एतव्येभ्यः |
पञ्चमी (from) | एतव्यात् / एतव्याद् | एतव्याभ्याम् | एतव्येभ्यः |
षष्ठी (of/'s) | एतव्यस्य | एतव्ययोः | एतव्यानाम् |
सप्तमी (in/on/at/among) | एतव्ये | एतव्ययोः | एतव्येषु |
सम्बोधनम् (O!) | हे एतव्य ! | हे एतव्यौ ! | हे एतव्याः ! |