Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एतव्य (Samskrit Shabdroop - एतव्य)

एतव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएतव्यःएतव्यौएतव्याः
द्वितीया (to)एतव्यम्एतव्यौएतव्यान्
तृतीया (by/with/through)एतव्येनएतव्याभ्याम्एतव्यैः
चतुर्थी (to/for)एतव्यायएतव्याभ्याम्एतव्येभ्यः
पञ्चमी (from)एतव्यात् / एतव्याद्एतव्याभ्याम्एतव्येभ्यः
षष्ठी (of/'s)एतव्यस्यएतव्ययोःएतव्यानाम्
सप्तमी (in/on/at/among)एतव्येएतव्ययोःएतव्येषु
सम्बोधनम् (O!)हे एतव्य !हे एतव्यौ !हे एतव्याः !