Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एडक (Samskrit Shabdroop - एडक)

एडक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएडकःएडकौएडकाः
द्वितीया (to)एडकम्एडकौएडकान्
तृतीया (by/with/through)एडकेनएडकाभ्याम्एडकैः
चतुर्थी (to/for)एडकायएडकाभ्याम्एडकेभ्यः
पञ्चमी (from)एडकात् / एडकाद्एडकाभ्याम्एडकेभ्यः
षष्ठी (of/'s)एडकस्यएडकयोःएडकानाम्
सप्तमी (in/on/at/among)एडकेएडकयोःएडकेषु
सम्बोधनम् (O!)हे एडक !हे एडकौ !हे एडकाः !