संस्कृत शब्दरूप - एतादृश (Samskrit Shabdroop - एतादृश)
एतादृश
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एतादृशः | एतादृशौ | एतादृशाः |
द्वितीया (to) | एतादृशम् | एतादृशौ | एतादृशान् |
तृतीया (by/with/through) | एतादृशेन | एतादृशाभ्याम् | एतादृशैः |
चतुर्थी (to/for) | एतादृशाय | एतादृशाभ्याम् | एतादृशेभ्यः |
पञ्चमी (from) | एतादृशात् / एतादृशाद् | एतादृशाभ्याम् | एतादृशेभ्यः |
षष्ठी (of/'s) | एतादृशस्य | एतादृशयोः | एतादृशानाम् |
सप्तमी (in/on/at/among) | एतादृशे | एतादृशयोः | एतादृशेषु |
सम्बोधनम् (O!) | हे एतादृश ! | हे एतादृशौ ! | हे एतादृशाः ! |