Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एतादृश (Samskrit Shabdroop - एतादृश)

एतादृश

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएतादृशःएतादृशौएतादृशाः
द्वितीया (to)एतादृशम्एतादृशौएतादृशान्
तृतीया (by/with/through)एतादृशेनएतादृशाभ्याम्एतादृशैः
चतुर्थी (to/for)एतादृशायएतादृशाभ्याम्एतादृशेभ्यः
पञ्चमी (from)एतादृशात् / एतादृशाद्एतादृशाभ्याम्एतादृशेभ्यः
षष्ठी (of/'s)एतादृशस्यएतादृशयोःएतादृशानाम्
सप्तमी (in/on/at/among)एतादृशेएतादृशयोःएतादृशेषु
सम्बोधनम् (O!)हे एतादृश !हे एतादृशौ !हे एतादृशाः !